बालकः चोरः च

बालकः चोरः च

0 Ratings
0
Episode
56 of 80
Duration
3min
Language
Format
Category
Children

कश्चित् निर्दयः चोरः कस्मिंश्चित् गृहं प्रविश्य जागरितं बालकं रज्जुभिः बध्नाति । क्षणाभ्यन्तरे बालकः बन्धनात् आत्मानम् अमोचयत् । कीदृशः चोरः भवान् यः दृढं बन्धुम् अपि न शक्नोति, कथं बन्धनं करणीयमिति दर्शयिष्यामि इति वदन् बालकः चोरस्य पादौ हस्तौ ग्रीवां च बध्नाति । ग्रन्थीनां शिथीलीकरणे चोरः न शक्तः । रज्जुभिः बन्धनं कर्मभिः बन्धनमिव । कर्मणां बन्धनेभ्यः अस्माभिः मुक्तैः भवितव्यम् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, a ruthless thief entered a house and tied up a boy with ropes, who had been awakened by the thief's arrival. Soon, the boy freed himself. The boy said, "What kind of thief are you, who cannot even bind firmly? I will show you how to make a proper bondage." Saying this, the boy tied the thief's feet, hands, and neck, with the result that the thief was unable to loosen the knots. Binding with ropes is like binding with actions. The boy is not bound by them. We must be freed from the bondage of actions.


Listen and read

Step into an infinite world of stories

  • Read and listen as much as you want
  • Over 1 million titles
  • Exclusive titles + Storytel Originals
  • 7 days free trial, then €9.99/month
  • Easy to cancel anytime
Try for free
Details page - Device banner - 894x1036
Cover for बालकः चोरः च

Other podcasts you might like ...