वस्त्रस्य उपयोगः

वस्त्रस्य उपयोगः

0 Ratings
0
Episode
70 of 80
Duration
3min
Language
Format
Category
Children

कदाचित् बुद्धस्य कस्यचन शिष्यस्य वस्त्राणि सर्वथा जीर्णानि जातानि इति कारणतः नूतनवस्त्राणि दाप्यतामिति प्रार्थितवान् । तेन नूतनवस्त्राणि लब्धानि च । नूतनवस्त्रधारिणं शिष्यं कांश्चन प्रश्नान् पृच्छति बुद्धः । यथाक्रमम् उत्तरमपि प्राप्य - 'मम तत्त्वानाम् आन्तर्यं सम्यक् एव गृहीतम् अस्ति भवता' इत्युक्त्वा निर्गच्छति । किं तत् प्रश्नोत्तरम् जिज्ञासया कथां शृण्वन्तु । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Once, a disciple of the Buddha asked for new clothes since his clothes were completely worn out. He was provided with new clothes. The Buddha asked a few questions to the disciple, who was happy wearing the new clothes. After receiving the answers in turn, he said, 'You have understood the essence of my teachings correctly,' and then left. Let us hear the story to understand the conversation that took place between them.


Listen and read

Step into an infinite world of stories

  • Read and listen as much as you want
  • Over 1 million titles
  • Exclusive titles + Storytel Originals
  • 7 days free trial, then €9.99/month
  • Easy to cancel anytime
Try for free
Details page - Device banner - 894x1036
Cover for वस्त्रस्य उपयोगः

Other podcasts you might like ...