वेदप्रामाण्यम्

वेदप्रामाण्यम्

0 Ratings
0
Episode
76 of 80
Duration
3min
Language
Format
Category
Children

दार्शनिकः कुमारिलभट्टः कदाचित् बौद्धदार्शनिकेन धर्मकीर्तिना पराजितः । तदा कुमारिलभट्टेन निश्चितं यत् बौद्धसिद्धान्ते तलस्पर्शि पाण्डित्यं प्राप्य एते बौद्धाः जेतव्याः इति । अग्रे सः वेदानां श्रेष्ठतां सयुक्तिकं प्रतिपाद्य बौद्धमतस्य दौर्बल्यं सप्रमाणं निरूपितवान् च । कुपिताः बौद्धाः 'यदि वेदाः प्रमाणं स्युः तर्हि पर्वतशिखरात् कूर्दनं क्रियताम्' इति वदन्ति । कुमारिलभट्टः वेदमातरं क्षणं ध्यात्वा सधैर्यम् अधः कूर्दितवान् च । अग्रे किमिति कथां श्रुत्वा जानन्तु । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Kumarila Bhattaa, a highly learned philosopher in the field of Vedanta, was once defeated in a debate by the Buddhist philosopher Dharmakirti. After this defeat, he decided to study Buddhist philosophy thoroughly and prove its weaknesses in order to defeat it. Later, Kumarila Bhatta established the authority of the Vedas and demonstrated the flaws in the Buddhist system. The angry Buddhists mocked him, saying, "If the Vedas are truly authoritative, then jump from the peak of a mountain." Kumarila Bhatta, reflecting on the Vedas for a moment, then jumped from the mountain. Listen to the story to find out what happened next.


Listen and read

Step into an infinite world of stories

  • Read and listen as much as you want
  • Over 1 million titles
  • Exclusive titles + Storytel Originals
  • 7 days free trial, then €9.99/month
  • Easy to cancel anytime
Try for free
Details page - Device banner - 894x1036
Cover for वेदप्रामाण्यम्

Other podcasts you might like ...