कश्चन तरुणः गुरोः सकाशात् धनुर्विद्याम् अधीत्य महत् कौशलं प्राप्तवान् । सः धनुर्विद्यायां गुरुमपि अतिशेते इत्यतः अहङ्कारयुक्तः अभवत् । गुरुः एतत् ज्ञात्वा न किमपि उक्तवान् । एकदा शिष्यः कठिनं सेतुम् अतिक्रान्तुं प्रयत्नरतः सन् कम्पितः, शाखायाम् अधःपतनभयेन आकुलः अभवत् । अन्ते सः अवगतवान् यत् अध्येतव्यं बहु अस्तीति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) A young man learned a great skill in archery from a guru. He was also a master in archery and became arrogant because he was led to his growing pride. The teacher, aware of this, remained silent. One day the disciple was trying to cross a difficult bridge, and he trembled, and the two branches trembled for fear of falling. Finally, he realized that there was much to learn.
Step into an infinite world of stories
English
International