कश्चन राजा उत्तमं शासनं कुर्वन् चिन्तितवान् यत् मरणानन्तरम् अपि जनैः स्मरणीयः स्याम् इति । अतः सः रमणीये उद्याने एकं सुन्दरं मण्डपं स्मारकसहितं स्थापयितुम् इच्छुः मन्त्रिणः पुरतः प्रस्तावम् अकरोत्, सभासदाः सहर्षं स्वीकृतवन्तः । तदा प्रधानमन्त्री शिलाखण्डं दर्शयित्वा अपृच्छत् यथा शिलायाः उत्पत्तिः, अवस्थां भविष्यत् वा ज्ञातुं न शक्यते । सर्वमपि अस्थिरम्। अस्माकं जीवनं तु उत्तमकार्यार्थं स्यात् न तु स्मारकादिकेन्द्रितम् इति।तस्य वक्तव्यं श्रुत्वा राजा सहमतिं दर्शयन् आडम्बरादिचिन्तनं व्यर्थम् इति अमन्यत । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A king who ruled well thought that would be remembered by the people even after his death. So he proposed to the minister that a beautiful pavilion be erected in the beautiful garden with a monument, and the members readily agreed. The Prime Minister then showed the boulder and asked if the origin, condition or future of the stone could not be known. Everything is unstable. Our lives should be about doing well, not about memorializing. Hearing his statement, the king agreed and considered the idea of ostentation futile.
Step into an infinite world of stories
English
International