सर्वः सर्वमपि कर्तुं सज्जः स्यात्

सर्वः सर्वमपि कर्तुं सज्जः स्यात्

0 Ratings
0
Episode
27 of 80
Duration
3min
Language
Format
Category
Children

ईश्वरचन्द्रविद्यासागरः समयपालने अतीव अनुशासितः अन्यस्मादपि तदेव अपेक्षते स्म । सः कस्याश्चित् सभायाः अध्यक्षत्वेन आहूतः सन् समयात् पूर्वमेव स्थानं प्राप्तवान् । सभास्थले आसन्दाः मलिनाः आसन् । स्वच्छताकर्मिणः नासन् इत्यतः सः त्वरया सम्मार्जनीं गृहीत्वा स्वयं स्वच्छताकार्यम् आरब्धवान् । एतद् दृष्ट्वा आयोजकाः लज्जिताः स्वच्छतायां संलग्नाः अभवन् । शीघ्रं सभास्थलं स्वच्छं जातम् । स्वस्य भाषणे, विद्यासागरवर्यः आत्मनिर्भरत्वस्य महत्त्वं प्रतिपादयन् अवदत् यत् कार्याणि निर्वर्तयितुं वयं अन्येषां प्रतीक्षां न कुर्याम, राष्ट्रं अपि आत्मनिर्भरं भवेत् । किमपि कार्यं क्षुद्रं वा महत् वा न भवति । प्रत्येकं जनः सर्वकार्यार्थं सर्वदा सज्जः भवेत् इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Ishwar Chandra Vidyasagar is disciplined in keeping time and expects others to do the same. When he was called to preside over a meeting, he arrived on the scene ahead of time. The place of the meeting chairs was dirty. He took a quick cleaning mop, and began cleaning himself. Seeing this, the organizers felt ashamed and indulged in cleanliness. The place was quickly cleaned up. In his address, Vidyasagar stressed the importance of self-reliance and said that we should not wait for others to perform the tasks and the nation should also be self-reliant. No work is small or big. Everyone should always be ready for everything.


Listen and read

Step into an infinite world of stories

  • Read and listen as much as you want
  • Over 1 million titles
  • Exclusive titles + Storytel Originals
  • 7 days free trial, then €9.99/month
  • Easy to cancel anytime
Try for free
Details page - Device banner - 894x1036
Cover for सर्वः सर्वमपि कर्तुं सज्जः स्यात्

Other podcasts you might like ...