गोतावळा GotawalaSetu Podcasts
कुम्भकर्णः जिह्वास्खलनकारणतः निद्रावत्त्वं वररूपेण प्राप्य चिरं निद्राति स्म । रावणः पुनरपि ब्रह्मदेवम् उपसृत्य कुम्भकर्णस्य अर्धवर्षं यावत् निद्रा इति वरं परिवर्तितवान् ।
Kumbhakarna's tongue slipped, while seeking boon, led to eternal sleep. Ravana intervened, praying Brahma to modify it to six month’s sleep and six months' wakefulness of Kumbhakarna.
Step into an infinite world of stories
English
India