अध्ययनं ज्ञानसङ्ग्रहाय

अध्ययनं ज्ञानसङ्ग्रहाय

0 Ratings
0
Episode
35 of 80
Duration
3min
Language
Format
Category
Children

परीक्षायाम् अधिकान् अङ्कान् प्राप्तवतः सत्काराय कार्यक्रमः आयोजितः आसीत् कस्मिंश्चित् सर्वकारीये विद्यालये । मुख्यातिथिः पारितोषिकं यच्छन् कांश्चन प्रश्नान् पृष्टवान् । किन्तु एकस्यापि प्रश्नस्य उत्तरं दातुम् असमर्थः बालकः कारणे पृष्टे, केवलं कण्ठस्थीकृत्य उत्तरं लिखामि इति उक्तवान् । तत्रैव स्थितः अन्यः बालकः सर्वेषां प्रश्नानाम् उत्तरं ददाति । तत् श्रुत्वा अतिथिः तस्मै स्वयं पारितोषिकं ददाति । कथं सर्वं जानाति इति पृष्टे, बालकः वदति - पाठ्यपुस्तकानि इव अन्यानि अपि पुस्तकानि ज्ञानसङ्ग्रहाय पठामि इति । सः एव दादाभायि नवरोजि । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, an award ceremony was organized at a government school. While giving the prize to the top scorer, the chief guest asked a few questions. The student was unable to answer, as he only memorized the answers to write in the exam. A child standing nearby answered all the questions, as he read other books in addition to the textbooks. The chief guest, pleased with his knowledge, happily gave him the prize. This boy was none other than Dadabhai Naoroji.


Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
Cover for अध्ययनं ज्ञानसङ्ग्रहाय

Other podcasts you might like ...