तदर्थमेव तव सृष्टिः

तदर्थमेव तव सृष्टिः

0 Ratings
0
Episode
19 of 80
Duration
4min
Language
Format
Category
Children

कश्चन धनिकः दानार्थं प्रसिद्धः आसीत् । सः एकदा एकस्याः दुःखितायाः बालिकायाः सन्दर्शनं कृत्वा तस्याः कल्याणं प्रार्थितवान् । तस्याः गृहं गत्वा सः तस्याः अत्यन्तं दारिद्र्यं ज्ञात्वा तां चिकित्सायै चिकित्सालयं नीतवान् । एतेन अनुभवेन सः अल्पभाग्यानां साहाय्यार्थम् अधिकं समयं, साधनानि च समर्पयितुम् उद्यतः अभवत् । तेषां दुःखनिवारणाय तेषां जीवने सार्थकं परिवर्तनं कर्तुं च सः प्रतिबद्धः जातः। (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

A rich man was known for his charity. He once visited a grieving girl and asked for her welfare. After visiting her home, he discovered her extreme poverty and took her to a hospital for treatment. This experience led him to devote more time and resources to helping the less fortunate. He became committed to alleviating their suffering and making meaningful changes in their lives.


Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
Cover for तदर्थमेव तव सृष्टिः

Other podcasts you might like ...