वनस्पतयः शान्तिः

वनस्पतयः शान्तिः

0 Ratings
0
Episode
22 of 80
Duration
4min
Language
Format
Category
Children

चित्रकूटप्रदेशे दीर्घजीवी नाम ऋषिः आश्रमे निवसति । तत्र जनाः वृक्षच्छेदनं कृत्वा गृहाणि निर्मितवन्तः, अङ्गारनिर्माणं च कृतवन्तः, येन वनं वृक्षशून्यं जातम् । कालेन अनावृष्ट्या जलाशयाः शुष्काः अभवन्, जनाः, पशवः च मरणासन्नाः सन्तः महतीं पीडां अनुभवन्ति स्म । तत्प्रदेशे निवसन् कश्चन काष्ठोपजीवी पिपासया क्लान्तः आश्रमे दीर्घजीविनं दृष्ट्वा जलं भोजनं च प्राप्तवान् । तेन देशस्य दुःस्थितेः कारणे पृष्टे दीर्घजीवी अवदत् यत् वृक्षच्छेदनं, अग्निसंयोगः च एतस्य संकटस्य कारणम् इति । सः काष्ठोपजीविनं वृक्षारोपणाय प्रेरयन् देशस्य रक्षणे प्रवृत्तिं कर्तुम् उक्तवान् । सः काष्ठोपजीवी दीर्घजीविनः उपदेशं स्वीकृत्य वृक्षारोपणाय कृतनिश्चयः स्वग्रामं प्रत्यागतः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

In the Chitrakoot region, the long-lived name Rishi resides in the ashram. People there cut down trees, built houses, and built coal mines, which cleared the forest of trees. Over time, the droughts dried up the ponds, and the people and animals suffered greatly from the death toll. A woodpecker that lived in that country, of thirst, saw a long life in a shelter and got water and food. When asked about the plight of the country, Dirghajeevi Rishi said that the crisis was caused by tree felling and arson. He called for a drive to save the country by motivating woodworkers to plant trees. He returned to his village, determined to plant trees, took the advice and planted the trees.


Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
Cover for वनस्पतयः शान्तिः

Other podcasts you might like ...