शोधकार्ये आस्था

शोधकार्ये आस्था

0 Ratings
0
Episode
28 of 80
Duration
3min
Language
Format
Category
Children

आयुर्वेदविद्वान् चरकः एकदा गुरुकुले विद्याध्ययनकाले रोगग्रस्तः अभवत् । तदा तस्य गुरुः तस्य रोगं परीक्ष्य कस्यचन दुर्लभस्य औषधीयं सस्यस्य गुणविशेषान् वर्णितवान् । तत् अन्वेष्टुं चरकः वनं प्रविष्टवान् । तेन अनेकानि सस्यानि परिशीलितानि, किन्तु निर्दिष्टं सस्यं न प्राप्तम् । आश्रमं प्रत्यागतं तं गुरुः उक्तवान् – “अस्माकं आश्रमस्य पृष्ठे एव तत् सस्यम् अस्ति ।” ततः निर्मितम् औषधं सेवित्वा रोगात् मुक्तः चरकः गुरुं पृष्टवान् – “यदि एतत् सस्यम् अत्रैव आसीत्, तर्हि किमर्थम् अन्यत्र मां प्रेषितवान्?” तदा गुरुः हसन् प्रत्यवदत् – “तव शोधप्रवृत्तेः विकासाय अहम् एवं कृतवान्" इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Ayurvedic scholar Charaka once fell ill while studying at a gurukula. His guru then examined his disease and described the properties of a rare medicinal plant. To find it, Charaka entered the forest. He studied many crops but did not find a specific one. On his way back to the ashram, the Guru said, "There is a plant behind our ashram. When he had finished eating the fruit, he asked the teacher, "If this plant was here, why did you send me away?" The teacher laughed and said, "I did this to improve your research mentality."


Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
Cover for शोधकार्ये आस्था

Other podcasts you might like ...