श्रेष्ठः उपकारः

0 Ratings
0
Episode
62 of 80
Duration
5min
Language
Format
Category
Children

अरिदमननामकस्य कस्यचन राज्ञः पञ्च पत्न्यः आसन् । तासु पञ्चम्यां तस्य अनादरः आसीत्। यतः सा निर्धनकुले जाता इति । कस्मिंश्चित् दिने मरणदण्डनं प्राप्तवान् चोरः एकं दिनं वा सन्तोषम् अनुभूय मरणं प्राप्नोतु इति राज्ञीभिः प्रार्थितम् । तथैव चतस्रः राज्ञ्यः सहस्राधिकं सुवर्णनाणकानि, उत्तमवस्त्राणि, उत्तम्भोजनादिकं चोराय अयच्छन् । किन्तु पञ्चमी राज्ञी सामान्यभोजनं दत्त्वा वदति - 'चौर्यं निन्द्यं कर्म । तत् परित्यज्यताम्' । चोरः तां भक्त्या प्रणम्य चौर्यत्यागं करोति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) A certain king named Aridaman had five wives. He had less respect towards the fifth wife, as she was born into a poor family. One day, the queens requested the King that a thief who had been sentenced to death be allowed to experience one day of happiness before his death. In this way, the four queens gave him more than a thousand gold coins, fine clothes, and a luxurious meal. However, the fifth queen, offering him simple food, said, "Robbery is an unacceptable act. Abandon it." The thief, bowing to her with respect, gave up his life of crime.


Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036

Other podcasts you might like ...