शत्रुणापि प्रशंसितः लाचितः

शत्रुणापि प्रशंसितः लाचितः

0 Ratings
0
Episode
24 of 80
Duration
6min
Language
Format
Category
Children

असमे चक्रधरसिंहस्य शासने लाचितवराफुकनः सेनापतिः आसीत् । दिल्लीनगरस्थः औरङ्गजेबः असमस्य वशीकरणं लक्ष्यीकृतवान् । लाचितः गुवाहाटीसमीपे दुर्गस्य निर्माणस्य आदेशं दत्तवान् । सः सर्वदा सैनिकान् प्रेरयति स्म । ज्वरपीडितः अपि लाचितः औरङ्गजेबस्य सेनापतिं रामसिंहं पराजितवान् इत्यतः तस्य शौर्यं सर्वे सादरं स्मरन्ति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Lachit Varaphukan was army commander of Chakradhar Singh. Delhi ruler Aurangzeb aimed to subjugate Assam. Lachit ordered the construction of a fort near Guwahati for defense. He always uses to inspire the soldiers. Despite suffering from fever, Lachit, defeated Ram Singh, a commander of Aurangzeb. Lachit Varaphukan became a symbol of bravery in Indian history,


Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
Cover for शत्रुणापि प्रशंसितः लाचितः

Other podcasts you might like ...