Step into an infinite world of stories
Children
कदाचित् राजगृहनगरे भिक्षाप्राप्त्यर्थं सञ्चरत्सु केषुचित् बुद्धशिष्येषु कश्यपः इति कश्चन अन्यतमः शिष्यः मन्त्रविद्याबलात् स्तम्भस्य उपरि स्थापितं स्वर्णपूर्णं चन्दनकरण्डकं प्राप्तवान् । वृत्तं ज्ञात्वा बुद्धः असन्तुष्टः सन् कश्यपं वदति यत् तत् त्वदीयं न, तस्य प्राप्त्यर्थं कृतः प्रयासः अधोगतिं निरूपयति इति । सामर्थ्यातिशये प्रदर्शिते कथम् अधोगतिं निरूपयति इति कश्यपेन पृष्टे बुद्धः अवगमयति यत् यः वासनाभिः व्यमोहैः च विमुक्तेन भिक्षुना आशया करण्डकप्राप्त्यर्थं प्रयासः कृतः । पौनःपुन्येन प्राप्तम् एतत् दौर्बल्यं निश्चयेन अधोगतिं प्रापयति इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Once, Buddha’s disciple named Kashyapa used his knowledge of mantras to lift a golden sandalwood pot from a pillar while seeking alms. When Buddha heard this, he told Kashyapa that the pot was not his and that his effort has led him downward. Kashyapa, surprised, asked how such a display of skill could be wrong. The Buddha explained that the monk, though free from desires, was driven by past attachments and delusions, and such actions would lead him downward.
Release date
Audiobook: March 12, 2025
Listen and read without limits
800 000+ stories in 40 languages
Kids Mode (child-safe environment)
Cancel anytime
Listen and read as much as you want
1 account
Unlimited Access
Offline Mode
Kids Mode
Cancel anytime
English
International