Step into an infinite world of stories
Children
कश्चन धनिकः भक्तः बहुमूल्यकं राङ्कवं यत् श्रीकृष्णबोधानन्दनाम्ने संन्यासिने उपायनीकृतवान् आसीत् तत् राङ्कवं स्वामी पार्श्वे स्थिताय विदुषे दत्तवान् । एतत् धनिकाय न अरोचत इति ज्ञात्वा स्वामी राङ्कवं धनिकाय प्रत्यर्पयितुं विद्वांसम् असूचयत् । राङ्कवस्य प्रतिस्वीकरणम् अनिच्छन्तं धनिकं प्रति स्वामी वदति - ॑'इदं न मम' इति बुद्ध्या यत् दीयेत तस्य उपयोगः कथं करणीयः इति दात्रा चिन्तनीयं नास्ति । अतः एव तत् प्रतिदातुं मया उक्तम्' इति । एतस्मात् विवेकं प्राप्य धनिकः राङ्कवं स्वीकरणीयम् इति प्रार्थयते । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) A wealthy devotee once gave a precious gift to a sanyasi named Shrikrishnabodhananda. The sanyasi then gave the gift to a scholar standing next to him. When the wealthy man learned that the sanyasi was giving it away, he became displeased. In response, the sanyasi told the scholar to return the gift to the wealthy man. The sanyasi said to the wealthy man, 'The person who gives the gift should not worry about how it is used. Therefore, I told the scholar to return it.' After hearing this, the wealthy man realized his mistake and pleaded with the sanyasi to accept the gift.
Release date
Audiobook: March 16, 2025
Listen and read without limits
800 000+ stories in 40 languages
Kids Mode (child-safe environment)
Cancel anytime
Listen and read as much as you want
1 account
Unlimited Access
Offline Mode
Kids Mode
Cancel anytime
English
International