Step into an infinite world of stories
Children
कश्चन बौद्धाचार्यः बुद्धप्रतिमां कारयितुम् इच्छन् प्रत्येकं गृहतः धनसङ्ग्रहं कुर्वन्तु इति शिष्यान् आदिशति । धनसङ्ग्रहसमये काचित् बाला शिष्याय एकं रूप्यकं दातुम् इच्छति किन्तु सः उपेक्षया पश्यन् ततः गच्छति । शिल्पिभिः महता प्रयासेन निर्मितायाः मूर्तेः मुखे प्रसन्नता तु न दृष्टा । बौद्धगुरुः ज्ञातवान् यत् कश्चन शिष्यः निर्धनबालातः अल्पत्वात् एकं रूप्यकं न स्वीकृतवान् इति । बालातः रूप्यकनाणके स्वीकृते अल्पेन कालेन एव प्रतिमा प्रसन्नाकृतिः अभवत् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) A Buddhist teacher, wanting to make a Buddha statue, instructed his disciples to collect money from every household. While collecting money, a young girl wanted to give one rupee coin to a disciple, but he ignored her and left. Despite the great effort of the sculptors, the statue’s face did not show any happiness. The teacher later learned that one of the disciples had not accepted the silver coin from the poor girl because it was a small amount. After the coin was accepted from the girl, the statue's face became joyful in a short time.
Release date
Audiobook: January 28, 2025
Listen and read without limits
800 000+ stories in 40 languages
Kids Mode (child-safe environment)
Cancel anytime
Listen and read as much as you want
1 account
Unlimited Access
Offline Mode
Kids Mode
Cancel anytime
English
International