Step into an infinite world of stories
Children
कश्चन युवराजः यौवराज्याभिशेकात् पूर्वं स्वस्य विद्यागुरुं अपृच्छत् - ‘राजा शक्तिसम्पन्नः कथं भवति इति?’। तदा अंशत्रयं वदति गुरुः -’प्रजाः आहाराभावं न अनुभवेयुः, शस्त्रास्त्राणां अभावाः देशे न उत्पद्येत, राज्ञि शासने च प्रजानां विश्वासः विनष्टः न भवेत् । त्रिषु अपि प्रजाहितम् एव शासनस्य मुख्यं लक्ष्यं भवति । राजत्वम् अधिकारसूचकं पदं न, अपि तु प्रजासेवकत्वसूचकं स्थानम्' इति । उत्तमस्य बोधनस्य प्राप्त्या सन्तुष्टः युवराजः आचार्यं भक्त्या प्रणम्य ततः निर्गतवान् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Before his coronation, a young prince asked his Guru, ‘How does a king become powerful?’. The Guru replied with three points - ‘The people should not suffer from lack of food, there should not be a shortage of weapons in the country, and the people's trust in the king's governance should not be lost. In all three cases, the welfare of the people should be the primary goal of governance. Kingship is not a sign of power, but a position of service to the people’. Satisfied with the excellent teaching, the prince bowed to his Guru with devotion and left.
Release date
Audiobook: May 8, 2025
Listen and read without limits
800 000+ stories in 40 languages
Kids Mode (child-safe environment)
Cancel anytime
Listen and read as much as you want
1 account
Unlimited Access
Offline Mode
Kids Mode
Cancel anytime
English
International