प्रथमस्वातन्त्र्यसङ्ग्रामस्य प्रमुखस्य नानासाहेबस्य उपस्थितिं सूचितवन्तं प्रति पञ्चाशत्सहस्रं दास्यन्ते इति आङ्ग्लसर्वकारेण घोषितमासीत्। कदाचित् बुभुक्षया पिपासया श्रान्त्या च किञ्चित् गृहम् आगतवन्तं नानसाहेबं, गृहस्वामिनी ससन्तोषेण भोजनं परिवेषितवती । तावता आरक्षाधिकारी तस्याः पतिः गृहं प्रविश्य नानासाहेबं बन्धुं प्रयतते । पतिपत्न्योः मध्ये वादविवादे आरब्धे पतिः लघुभुषुण्डिकां हस्तेन गृह्णाति । पत्नी तस्य हस्तात् भुषुण्डिकां बलात् स्वीकृत्य अग्रे किं करोति इति कथां श्रुत्वा जानन्तु।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
The British government had announced a reward of fifty thousand rupees for anyone who informed them about Nana Saheb, a prominent leader during the First War of Indian Independence. Once, when the weary and exhausted Nana Saheb knocked at someone's door, the housewife, with great joy, served him food. By then, her husband, a police officer, entered the house and attempted to arrest Nana Saheb. An argument took place between the husband and wife. When the husband drew his gun, the wife forcibly snatched it from his hand. Listen to the story to find out what happens next.
Step into an infinite world of stories
English
India