कस्मिंश्चित् वने कश्चन ऋषिः कांश्चन शुकान् पालयति स्म । सः तान् उपदिशति स्म यत् "व्याधः आगच्छेत्, सः जालं प्रसारयेत्, परन्तु वयं तस्य समीपं न गमिष्यामः" इति । एकदा ऋषिः भिक्षाटनार्थम् अन्यं ग्रामम् अगच्छत् । मार्गे गच्छन् व्याधः शुकान् दृष्ट्वा तान् ग्रहीतुम् इच्छन् जालं प्रसार्य तस्मिन् किञ्चित् फलम् अस्थापयत् । किञ्चित्कालानन्तरं व्याधः निद्रां गतः, यदा व्याधस्य जागरणम् अभवत् तदा सः दृष्ट्वान् यत् सर्वे शुकाः “व्याधः आगच्छेत्, सः जालं प्रसारयेत्....” इति गायन्तः जाले गृहीताः आसन् । तेषां मूर्खतां दृष्ट्वा हसन् व्याधः सर्वान् शुकान् नीतवान् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) In a certain forest, a sage was raising some parrots, and he taught them to say, "The hunter is coming; he spreads a net, but we shall not go near it." One day, the Sage went to a village. A hunter passing by saw the parrots and, wanting to capture them, spread a net and placed some fruit on it, thinking, “Perhaps some foolish parrot will come for the fruit and fall into the net.” After a while, the hunter woke up and saw the parrots singing, “The hunter is coming; he spreads a net, but we shall not go near it,” yet they were all caught in the net. Laughing at their foolishness, the hunter took all the parrots away in the net.
Step into an infinite world of stories
English
India