Step into an infinite world of stories
Children
कस्यचित् राज्यस्य महाराजस्य त्रयः पुत्राः आसन् । तेषु कस्मै देयम् इति प्रश्ने मन्त्रिणा सूचितं यत् अपत्यानि परीक्षितव्यानि इति । अपरस्मिन् दिने पुत्रान् आहूय शतं रूप्यकाणि दत्त्वा सायङ्कालाभ्यन्तरे स्वप्रासादः पूरणीयः इति अवदत् राजा । प्रथमः पुत्रः, तैः रूप्यकैः इष्टानि वस्तूनि क्रीतवान् । द्वितीयः पुत्रः पितुः आज्ञा पालनीया एव इति धिया धूल्या प्रासादम् अपूरयत् । तृतीयः पुत्रः चतुरः आसीत् । सः केन प्रासादं पूरितवान् यत् दृष्ट्वा राजा सः एव राज्यस्य उत्तराधिकारी भवितुम् अर्हति इति निश्चिनोति ? इति सर्वं कथां श्रुत्वा जानन्तु । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A king of a certain kingdom had three sons. When the question of who should inherit the kingdom arose, the minister suggested that the sons should be tested. The next day, the king summoned his sons and gave each of them a hundred silver coins, instructing them to fill the royal palace by the evening. The first son bought various desirable items with the coins. The second son, thinking that the father's command must be obeyed, filled the palace with dust. The third son was clever. What did he fill the palace with that made the king decide that he was the one worthy of being the successor to the kingdom? Listen to the entire story to find out".
Release date
Audiobook: April 12, 2025
Listen and read without limits
800 000+ stories in 40 languages
Kids Mode (child-safe environment)
Cancel anytime
Listen and read as much as you want
1 account
Unlimited Access
Offline Mode
Kids Mode
Cancel anytime
English
International