Step into an infinite world of stories
Children
कश्चन युवकः पर्वते स्थितं संन्यासिनं द्रष्टुं पर्वतारोहणं कर्तुमारब्धवान् । यदा सूर्यास्तः जातः अन्धकारकारणेन अग्रे गन्तुं बिभ्यन् तत्रैव स्थितवान् । हस्तेन दीपं गृहीत्वा उपरि गच्छन्तं कञ्चन वृद्धम् अनुसृत्य उपरि आगत्य पृच्छति 'लघुदीपं स्वीकृत्य अन्धकारे कथं गच्छति?’ इति । तदा सः वृद्धः वदति -’अग्रे गमनाय हस्ते दीपः, पादयोः प्रकाशः भवति चेत् अन्यत् किमपि न आवश्यकम् । यत् दूरम् अतिक्रान्तम्, अग्रे यत् गन्तव्यं च इति चिन्ता नास्ति । इदानीं यानि कानिचन पदानि स्थापनीयानि तदर्थम् एषः प्रकाशः पर्याप्तः' इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) A young man started climbing a mountain to see a sage who resided there. When the sun set and it became dark, he was afraid to proceed further and stayed where he was. He then followed an old man who was climbing up with a lamp in his hand and asked him, "How do you proceed in the dark with a small lamp?" The old man replied, "To move forward, if the lamp in hand illuminates the feet, nothing else is needed. There's no need to worry about how far you've come or where you need to go next. This light is enough for taking the steps that need to be taken now."
Release date
Audiobook: March 29, 2025
Listen and read without limits
800 000+ stories in 40 languages
Kids Mode (child-safe environment)
Cancel anytime
Listen and read as much as you want
1 account
Unlimited Access
Offline Mode
Kids Mode
Cancel anytime
English
International