Step into an infinite world of stories
Children
षोडशे शतके इटलीदेशे कश्चन बालकः दिवं गतां मातरं दर्शयतु इति पितामहीं पीडयति स्म । कदाचित् पितामही गृहाङ्गणं प्रति आनीय 'आकाशस्थेषु असङ्ख्येषु नक्षत्रेषु अन्यतमत्वम् आप्तवती अस्ति तव माता । त्वमेव अभिजानीहि' इति वदति । गच्छता कालेन नक्षत्रवीक्षणं तस्य स्वभावः जातः । प्रौढत्वे प्राप्ते नक्षत्रवीक्षणाय सः एकं दूरवीक्षकं सज्जिकृत्य नक्षत्राणां ग्रहाणां च गतेः अध्ययनम् आरब्धवान् । कालान्तरे सः 'श्रेष्ठः खगोलविज्ञानी' जातः । तस्य नाम गेलिलियो इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) In 16th-century Italy, a young boy asked his grandmother to show him his mother, who had passed away. One day, the grandmother took him outside and said, "Your mother is now among the countless stars in the sky. You will understand this as you grow." The boy became interested in stars, and as he grew, he built a telescope to study the stars and planets. Eventually, he became known as the famous astronomer, Galileo.
Release date
Audiobook: February 13, 2025
Listen and read without limits
800 000+ stories in 40 languages
Kids Mode (child-safe environment)
Cancel anytime
Listen and read as much as you want
1 account
Unlimited Access
Offline Mode
Kids Mode
Cancel anytime
English
International