Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
Cover for महामेधावी
Duration
0H 4min
Language
Format
Category

Children

जर्मन्देशीयः महाभौतविज्ञानी 'कार्ल् फेडरिक् गास्' बाल्ये कदाचित् मुख्योपाध्यायेन दत्तस्य प्रश्नस्य उत्तरं निमेषद्वयाभ्यन्तरे ददाति । प्रश्नः आसीत् - ‘एकतः शतपर्यन्तं लिखित्वा सर्वेषां सङ्कलनं कृत्वा योगः लेखनीयः' इति । कथम् उत्तरं प्राप्तवान् इति पृष्टे फेडरिक् वदति - ‘आदौ मया प्रथमान्तिमयोः योजनं कृतम् । ततः द्वितीयोपान्त्ययोः योजनं कृतम् । अनन्तरं तृतीयायाः अन्त्यात् पूर्वस्याः पूर्वस्याः च योजनं कृतम् । एतस्मात् प्राप्तानां पञ्चाशत् युगलानां सङ्कलनं १०१ X ५० = ५०५० । एतत् सर्वं मया मनसि एव कृतम्' इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) The German scientist Carl Friedrich Gauss, as a child, once answered a question from his teacher in just two minutes. The question was - ‘Write the numbers from one to a hundred and find their sum’. When asked how he found the answer, Gauss said, ‘First, I paired the first and last numbers (1+100), then the second and second last (2+99), and so on. This gave me 50 pairs, each summing to 101. So, 50 × 101 = 5050. I did all this mentally’.

Release date

Audiobook: 11 February 2025

Others also enjoyed ...