Step into an infinite world of stories
Children
कदाचित् मुक्तिप्राप्तीच्छवे ज्येष्ठाय कश्चन गुरुः - 'आशाव्यामोहादयः यावत् अस्मदन्तः स्युः तावत् प्रापञ्चिकबन्धनं स्यात् एव । अतः अन्तर्मुखतां प्राप्य अशादित्यागाय निरन्तरं श्रमः करणीयः । अशादिबन्धमोक्षतः जीवनं बाह्यसम्पर्कहीनं भविष्यति । एतदेव मोक्षं प्रातुं प्रथमं सोपानम् । आशाबाहुल्यं क्रमशः न्यूनीकृतं चेत् क्षणिकलाभचिन्ता अपगच्छेत् । तदा जीवने विकासः स्यात्' इत्यादिभिः वचनैः बोधयति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) A certain teacher, addressing an elder who desired liberation, says, "As long as desires, attachments, and delusions remain within us, worldly bondage will persist. Therefore, one must continuously strive to become inward-focused and renounce desires. When freed from the bondage of desires and the like, life will become devoid of external associations. This is the first step to attaining liberation. If the abundance of desires is gradually reduced, the worries of momentary gains will disappear. Then, life will flourish".
Release date
Audiobook: 24 March 2025
English
India