Step into an infinite world of stories
Children
कस्मिंश्चित् गुरुकुले गुरुदक्षिणारूपेण किं देयम् इति यदा विद्यार्थिनः गुरुं पृच्छन्ति तदा गुरु वदति - यत् अधीतं तस्य सम्यक् अनुष्ठानं क्रियताम् । स्वावलम्बितया जीवनं कृत्वा वर्षाभ्यन्तरे यत् सम्पाद्येत तत्र कश्चन भागः दीयताम्' । विद्यार्थिनः तथैव कुर्वन्ति । कदाचित् कश्चित् तेजस्वी बालः वर्षाभ्यन्तरे प्रत्यागत्य दश बालान् आनीय - 'यथाशक्ति मया पाठयित्वा एताः भवच्छिष्यार्हताः कृताः। इतः परं भवान् एतान् अध्याप्य सन्मार्गगामिनः कुर्यात्' इत्युक्त्वा गुरुदक्षिणारूपेण अर्पयति। एतया सर्वश्रेष्ठगुरुदक्षिणया सन्तुष्टः गुरुः तं बालं सर्वषु शिष्येषु श्रेठः अस्ति भवान् इति वदति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Once, when students asked their guru what to give as guru dakshina, the guru said, ‘Practice what you've learned, earn through your own efforts, and give part of it as guru dakshina after a year’ and the students did the same. After a year, a bright student returned with ten others, saying, ‘I have taught them as best as I could. Now, you guide them’ and offered this as his guru dakshina. The guru, pleased, said, ‘You are the best among all my students’.
Release date
Audiobook: 9 February 2025
English
India