Step into an infinite world of stories
Children
गोस्वामी तुलसीदासः यदा जगन्नाथस्य दर्शनं कर्तुं गतवान् तदा तस्य हस्तपादविहीनां काष्ठमयीं मूर्तिं दृष्ट्वा निराशतां प्राप्तवान् । नीलाम्बुदश्यामरूपस्य देवस्य दर्शनम् इच्छन् भगवतः प्रार्थनायां निरतः जातः । दिनद्वयम् अन्नं जलं च विना तेन एवमेव विलपनं कृतम् । तावता कश्चित् बालकः जगन्नाथस्य प्रसादं तुलसीदासाय दत्त्वा - 'अहमेव रामः । जगन्नथरूपमपि ममैव' इति वदति । भक्त्या प्रसादं सेवित्वा अनन्तरदिने यदा पुनरपि मदिरं गतवान् तदा तेन जगन्नाथ-बलभद्र-सुभद्राणां स्थाने राम-लक्ष्मण-जानक्यः दृष्टाः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
When Goswami Tulsidas went to see Lord Jagannath, he felt disheartened upon seeing the wooden idol without hands and feet. Desiring a vision of the dark-blue colored deity, he immersed himself in prayer. For two days, he remained in lamentation without food or water. Then, a boy gave him Jagannath's prasad and said, 'I am indeed Rama. The form of Jagannath is also mine.' Having partaken of the prasad with devotion, when Tulsidas went to the temple again the next day, he saw Rama, Lakshmana, and Sita in place of Jagannath, Balabhadra, and Subhadra."
Release date
Audiobook: 12 April 2025
English
India