Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
Cover for तीक्ष्णतमम् उत्तरम्

तीक्ष्णतमम् उत्तरम्

Duration
0H 4min
Language
Format
Category

Children

सिकन्दरः यदा भारते क्रमणाय उद्यतः तदा तदीयः गुरुः अरिष्टाटलः उक्तवान् यत् भारतीयानां संन्यासिनाम् आशीर्वादं प्राप्य प्रत्यागच्छेत् इति । कदाचित् दण्डयात्रावसरे दश संन्यासिनः सिकन्दरेण प्राप्ताः । तान् दृष्ट्वा सिकन्दरः - ‘अहं प्रश्नान् पृच्छामि । यस्य उत्तरं तीक्ष्णतमम् अस्ति तं हनिष्यामि' इति । ततः किं भवति, कः संन्यासी तीक्ष्णम् उत्तरं ददाति, सिकन्दरः हनिष्यति वा इति सर्वं कथां श्रुत्वा जानन्तु । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) As Alexander was getting ready to go to India, his teacher, Aristotle, advised him to take blessings of the Indian sages before returning back. Once, during his journey, Alexander met ten sages. Seeing them, he said, 'I will ask questions and whoever gives the sharpest answer, I will kill'. Then, what happened? Which sage gave the sharpest answer and did Alexander carry out his threat? Listen to the whole story to find out.

Release date

Audiobook: 25 February 2025