Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
Cover for शिवविष्ण्वोः अभेदः

शिवविष्ण्वोः अभेदः

Duration
0H 4min
Language
Format
Category

Children

भगवद्भक्तः नरहरिः पण्ढरपुरे स्थितस्य सुवर्णकारस्य चाङ्गदेवस्य पुत्रः यः शिवपूजां श्रद्धया करोति स्म । शिवभक्तेः अतिरेकात् सः कदापि विठ्ठलमन्दिरं न गतवान् । कदाचित् कश्चित् धनिकः पुत्रप्राप्तेः अनन्तरं विठ्ठलाय सुवर्णकटिसूत्रं अर्पणीयमिति विचिन्त्य तत्कार्यं नरहरये अर्पितवान् । एतावत्पर्यन्तं विठ्ठलं न दृष्टवान् नरहरिः कटिसूत्रनिर्माणकार्ये सफलः भवति वा ? शिवविष्ण्वोः अभेदः तेन ज्ञायते वा इति कथां श्रुत्वा जानन्तु । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Narahari, the son of the goldsmith Changadeva in Pandharpur, was a devoted worshiper of Lord Shiva and never visited the Vittal temple. One day, a wealthy man, after the birth of his son, decided to offer a gold waistband to Lord Vittal. He thought of Narahari for this task and gave him the work. Until then, Narahari had never seen Vittal. Will Narahari succeed in making the waistband for Vittal? Does this story reveal the oneness of Shiva and Vishnu? Listen to the story to find out.

Release date

Audiobook: 6 February 2025

Others also enjoyed ...