Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
Cover for कीदृशी उदारता
Duration
0H 4min
Language
Format
Category

Children

स्वातन्त्र्यसङ्ग्रामकाले यदा गान्धिवर्यः धनसङ्ग्रहणं कुर्वन्नासीत् तदा काचित् निर्धना जीर्णशीर्णावस्थायुक्ता वृद्धा गान्धिवर्यम् उपसर्प्य भक्त्या नमस्कृत्य कटिस्थेन जीर्णवसनेन ग्रन्थीकृत्य संरक्षिताम् एकां कपर्दिकां निष्कास्य तस्य पादयोः समीपे संस्थाप्य ततः निर्गता । यदा श्रेष्ठिवर्यः श्री जमनालालः गणनायां लेखितुं कपर्दिकाम् अयाचत तदा गान्धिवर्यः तां न अयच्छत् । किमर्थम् ? तस्याः कपर्दिकायाः विशेषः कः ? एतत् सर्वं कथां श्रुत्वा जानन्तु । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) During the freedom struggle, when Gandhiji was collecting money, a poor, elderly woman approached him. With great devotion, she bowed down, took a coin wrapped in her old cloth, and placed it near Gandhiji's feet before leaving. Later, when Jamnalalji asked the coin to write down the account, Gandhiji refused to give it. Why did he refuse? What was special about the coin? You will learn the answer after hearing the story.

Release date

Audiobook: 4 February 2025

Others also enjoyed ...