Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
Cover for मनोबलं सर्वबलातिशयि

मनोबलं सर्वबलातिशयि

Duration
0H 3min
Language
Format
Category

Children

अस्यां कथायां कश्चन आचार्यः मनोबलस्य महत्त्वं छात्रेभ्यः बोधयति । सिंहः गजवत् न महाशक्तिमान्, उष्ट्रवत् न अत्युन्नतः, शृगालवत् न महाबुद्धिमान्, चित्रकवत् अधिकवेगेन न धावितुं शक्तोति, गरुडवत् अत्युन्नते स्थले डयने असमर्थः, तथापि सः मनोबलेन वनस्य राजा अस्ति । मनोबलं सर्वबलातिशायि । शरीरस्य सर्वाणि अङ्गानि अपि यत्र असफलानि तत्र मनोबलम् एकम् एव अस्माकम् आधारः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) In this story, a teacher teaches the importance of mental strength to his students. The lion is not as strong as the elephant, not as tall as the camel, not as intelligent as the fox, not as fast as the cheetah, and not able to fly like the eagle. Yet, it is the king of the jungle because of its mental strength. Mental strength surpasses all other powers. Even when all the body’s parts fail, mental strength remains the only support we have.

Release date

Audiobook: 6 March 2025

Others also enjoyed ...