Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
Cover for दानम्
Duration
0H 3min
Language
Format
Category

Children

कदाचित् केनचित् राज्ञा दत्तानि दुकूलवस्त्राणि गुरुः भिक्षुकं निर्गतिकावस्थायां दृष्ट्वा तस्मै अयच्छत् । अग्रे कदाचित् राज्ञा दत्तं सुवर्णकङ्कणं पुत्र्याः विवाहं कर्तुं क्लेशम् अनुभवते राजास्थानस्य उद्योगिने अयच्छत् । एतत् ज्ञात्वा राजा एवं किमर्थं कृतवान् इति गुरुं पृच्छति । गुरुः वदति - ‘दानं नाम प्रदत्तस्य वस्तुनः धनस्य वा सम्पूर्णतया स्वामित्वत्यागः । कृतस्य दानस्य विषये पृच्छन् अस्ति इत्यतः दानफलं न प्राप्स्यति' । गुरोः वचोभिः स्वदोषं विज्ञाय राजा गुरुं क्षमां प्रार्थयत । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Once, the king gave silk clothes as a present to his Guru. The Guru, seeing a beggar in need, gave the clothes to him. Later, the king gave a gold bangle to the Guru, but the Guru gave it to one of the king’s royal servants who was facing difficulties for his daughter’s wedding. When the king learned of this, he asked the Guru why he had acted this way. The Guru replied, ‘To give is to completely give up ownership of what is given. If you ask about a donation, you won't receive its full benefit’. Understanding his mistake, the king apologized to the teacher.

Release date

Audiobook: 12 February 2025

Others also enjoyed ...