Step into an infinite world of stories
Children
कदाचित् बुद्धस्य प्रवचनं श्रोतुं वैशालीतः कश्चित् वणिक आगतः । तस्य मनसि सुमुत्पन्नं प्रश्नं बुद्धं प्रति निवेदयति यत् प्रतिदिनं निर्वाणप्राप्तिविषयं श्रोतुं बहवः जनाः आगच्छन्ति किन्तु तेषु कति जनाः निर्वाणमार्गानुयायिनः स्युः इति । तदा बुद्धः उत्तरं ददाति - ‘उपदेशः मम कर्तव्यं, तत् श्रद्धया करोमि । निर्वाणस्य प्राप्तिः अप्राप्तिः वा तत्तस्य प्रयत्नं विकासं च अवलम्बते' । अग्रे किञ्चित् सुन्दरम् उदाहरणं स्वीकृत्य बुद्धः वणिजम् अवगमयति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Once, a merchant from Vaishali came to listen to the Buddha’s teachings. He asks a question to Buddha: ‘Every day many people come to listen to teachings about attaining Nirvana, but how many of them actually follow the path to Nirvana?’ Buddha replied, ‘It is my duty to give teachings, and I do so with faith. Whether one attains Nirvana or not depends on their own efforts and progress’. Then, the Buddha gave a beautiful example to help the merchant understand better.
Release date
Audiobook: 8 February 2025
English
India