Step into an infinite world of stories
Children
कदाचित् अमेरिकादेशे वेदान्तविचारप्राचारसमये काचित् पुत्रशोकम् अनुभवन्ती माता स्वामिनं रामतीर्थं दृष्ट्वा विलुप्तस्य आनन्दस्य पुनःप्राप्तेः मार्गं यदा अपृच्छत् तदा स्वामी समीपस्थम् अनाथबालकं दर्शयन् तं स्वपुत्रं मत्वा पालयेत् इति उक्तवान् । तद्विषये सुदीर्घायाः चर्चायाः अनन्तरं सा महिला अङ्गीकृतवती आनन्दमपि प्राप्तवती । निर्धनानाम् अनाथानां च सेवातः एव वास्तविकः आनन्दः प्राप्येत इति अवगतवती च । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) During the period of teaching Vedanta in America, a mother, who was grieving the loss of her son, asked Swami Ramateertha for advice on how to find joy again. Swami showed her an orphaned child nearby and advised her to adopt and care for him, saying, 'Take him as your son and raise him’. After a long discussion, the woman adopted the orphan and found joy. She also understood that true happiness comes from serving the poor and the orphaned.
Release date
Audiobook: 24 February 2025
English
India