Step into an infinite world of stories
Children
पूर्वं कश्चन योगी अष्ट अपि सिद्धीः प्राप्य अद्भुतकार्याणि प्रदर्शयन् जनेषु महत् आश्चर्यं जनयति स्म । कदाचित् सः 'तिरुवल्लिक्केणी' प्रदेशम् आगत्य मार्गे भूमौ खननं कृत्वा सस्यस्य मूलभागम् उपरि कृत्वा पर्णादियुक्तं भागं गर्ते वपन्तं कञ्चन वृद्धं दृष्ट्वा कीदृशः मूढमतिः त्वम् ? इति पृच्छति । तदा वृद्धः - 'अष्ट सिद्धीः आप्तवान् अपि भवान् क्षुल्लकसिद्धिप्रदर्शनेन जनान् वञ्चयन् कालं यापयति' इति वदति । झटिति सः योगी वृद्धस्य पादौ गृहीत्वा साष्टाङ्गनमस्कारं कृत्वा शिष्यत्वेन स्वीकर्तुं प्रार्थितवान् । सः वृद्धः एव 'पेयाल्वार्' , योगी च 'तिरुमलिसै आल्वार्' इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Once, a yogi, having attained eight siddhis, performed miraculous acts that amazed people. One day, he visited the region of ‘Tiruvallikeni’ and while walking along the road, saw an old man digging a hole in the ground, placing the roots of a plant on top, and placing the leaf part in the hole. The yogi asked him, ‘What foolish act are you doing?’ The old man replied, ‘You have attained eight siddhis, yet you seem to be deceiving people with such minor tricks’. Hearing this, the yogi immediately bowed down, held the old man's feet, and requested to be accepted as his disciple. The old man was none other than Peyalwar, and the yogi was none other than Tirumalisa Alwar.
Release date
Audiobook: 19 February 2025
English
India