Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
Cover for सर्वं प्राप्तुं शक्यम्

सर्वं प्राप्तुं शक्यम्

Duration
0H 3min
Language
Format
Category

Children

कयाचित् महिलया स्वप्ने आपणिकत्वेन स्थितः भगवान् दृष्टः । कीदृशानां वस्तूनां विक्रयणं भवति इति महिलया पृष्टे भगवान् वदति यत् सर्वमपि लभ्यते बीजरूपेण । तत् उप्त्वा पोषणं कृतं चेत् गच्छता कालेन फलानि प्राप्यन्ते इति । स्वप्नतः जागरिता महिला चिन्तयति - ‘स्वप्ने भगवान् येषां बीजानां विषये अवदत् तानि बीजानि जीवने मया अन्यैः च प्राप्तुं शक्यनि एव । एतत् तथ्यम् अजानत्या मया एतावन्ति वर्षाणि व्यर्थतया यापितानि' इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) A woman once saw God in her dream, standing as a shopkeeper. When she asked what kind of things were sold, God replied that everything is available in seed form. By planting and nurturing it, one can obtain fruits over time. Upon waking from the dream, the woman thought, "In the dream, God spoke about seeds. These seeds can indeed be obtained by myself and others in life. Not knowing this truth, I have wasted so many years."

Release date

Audiobook: 25 March 2025

Others also enjoyed ...