Step into an infinite world of stories
Children
कदाचित् सम्भाषणावसरे मगधदेशस्य राजा चन्द्रगुप्तः प्रधानामात्यं चाणक्यं दृष्ट्वा पृच्छति - ‘रूपमेव प्रशस्यते लोके । रूपवेषादिकं दृष्ट्वा एव खलु आदरम् अनादरं वा दर्शयन्ति जनाः ?’ । तदा चाणक्यः सुवर्णमृदोः घटे जलं संपूर्य आदौ सुवर्णघटस्य जलं राज्ञे ददाति यत् उष्णम् आसीत् । तावता राज्ञा अवगतं यत् सुन्दरे स्वर्णघटे अपि स्थितं जलम् उष्णम्, असुन्दरे मृद्घटे स्थितं जलं च शीतलम् । तथा जनाः गुणैः शोभन्ते न तु सौन्दर्येण इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Once, King Chandragupta of the Magadha kingdom asked his chief minister Chanakya, 'Why is beauty praised in the world? People show respect or disrespect based on appearance alone, don’t they?' Then, Chanakya filled a golden pot and a clay pot with water. He first gave the water from the golden pot to the king and then from the clay pot. The king understood that although both pots contained water, the water in the beautiful golden pot was warm, while the water in the plain clay pot was cool. Similarly, people are admired for their qualities, not just their outward beauty.
Release date
Audiobook: 25 January 2025
English
India