Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
Cover for अनुल्लङ्घयाः न्यायनियमाः

अनुल्लङ्घयाः न्यायनियमाः

Duration
0H 4min
Language
Format
Category

Children

कदाचित् कश्चन युवराजः स्वसहचरं बन्धनात् विमोक्तुं न्यायाधीशं प्रति सानुरोधेन आज्ञास्वरेण च अवदत् । वादप्रतिवादानाम् अनन्तरं न्यायालये अविनयस्य प्रदर्शनार्थं, न्यायालयकार्ये विघ्नकरणार्थं, औद्धत्यस्य प्रदर्शनार्थं च दिनात्मकेन कारागारवासेन युवराजः दण्डितः न्यायपीठेन । तदा राजा - 'यस्मिन् राज्ये निर्भीकाः न्यायैकपक्षपातिनः भवेयुः तस्मिन् राज्ये प्रजाः सुखेन तिष्ठन्ति इत्यत्र सन्देहः एव नास्ति । न्यायनियमानाम् उल्लङ्घनं केनापि कर्तुं न शक्यते' इति अवदत् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Once, a young prince ordered the judge to release his companion from imprisonment. After several arguments in the court, the prince was punished by the court with a one-day imprisonment for showing disrespect, disrupting the proceedings, and displaying arrogance. The king then said, 'In a kingdom where fearless and impartial judges exist, the people live in happiness. No one can violate the laws of justice'.

Release date

Audiobook: 16 February 2025

Others also enjoyed ...