Step into an infinite world of stories
Children
जगद्देवः इति कश्चन राजा प्रभूतां सम्पत्तिं सम्पादयितुं सर्वदा युद्धे रतः भवति । जगत् एव जेतव्यम् इति तस्य इच्छा । कदाचित् कश्चन संन्यासी आगत्य सुन्दरैः उदाहरणैः राजानं दर्शयति यत् कथं समग्रा भूमिः सम्पत्तिः वा भोक्तुं न शक्यते । अपि च जगदेव जेतव्यमिति मूर्खता अस्ति । राज्ञः आद्य कर्तव्यं भवति यत् जनानां शन्तिं, समृद्धिं, सुखं च चिन्तयेत् । तदनन्तरं राजा युद्धादिप्रयासं स्थगयित्वा शासनकार्येषु अवधानवान् जातः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) There was a king named Jagaddeva who was always focused on fighting wars to gain wealth and power. His goal was to conquer the whole world. One day, a wise sage visited him and used simple examples to show the king that it's impossible to enjoy all the land or wealth. The sage also told him that wanting to conquer the world was foolishness. He reminded the king that his main responsibility was to ensure the peace, prosperity, and happiness of his people. After this, the king stopped his wars and started focusing on ruling wisely.
Release date
Audiobook: 9 March 2025
English
India